Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay

View full book text
Previous | Next

Page 11
________________ Scanned by CamScanner सुरप्रिय १०॥ HOSDEODEHRADEd[artDE* स साधुपुंगवो वध्य-भूमिकायामनीयत ॥ ९६ ॥ युग्मं ॥ स तैश्चोचे निजं देवं । स्मर ब्रूहि यथो- | चिते ॥ अधुनारोपयिष्यामः । शुलिकायां भयोज्झिताः ॥ ९७ ॥ तथापि धर्मदृढधी-रुद्यतः कर्मणां क्षये ॥ प्रसन्नवदनांभोजो । मौनं तत्याज नो मनिः ॥ ९८ ॥ यतः–दुव्वयणहणणमारण-धम्मप्भसाण बालसुहाणं ॥ लाभं मन्नइ धीरो । जहुत्तराणं अलाभंमि ॥ ९९ ॥ शुक्लध्यानाग्निसंयोगा-दग्धकर्मेधनः | क्षणात् ॥ स प्राप केवलज्ञानं | लोकालोकप्रकाशकं ॥ १०॥ शूलिकास्थानके देव-निर्मितं कनकांबुजं ॥ साधुस्तत्रोपविष्टश्च । स्तूयमानोऽतिभक्तितः ॥ १॥ विस्मितास्ते नरा राज्ञो । वृत्तांतं तं न्यवेदः यन् ॥ तं निशम्य नृपोऽप्यूचे । हा मया दुःकृतं कृतं ॥ २॥ निदोषोऽपि महात्मायं | चौरत्वेन कलंकितः ॥ मया विवेकहीनेन । लोभोपतचेतसा ॥३॥ यतः-एकं हि चक्षुरमलं सहजो विवेको । विद्वद्भिरेव गमनं सहज द्वितीयं ॥ पुंसो न यस्य तदिह द्वयमस्ति सोंध-स्तस्यापमार्गचलने खलु 2 कोऽपराधः ॥ ४ ॥ इत्थं विषादमापन्नः । समागत्य महीपतिः ॥ स्वापराधं निवेद्योच्चै-ननाम चरणौ | मुनेः ॥ ५॥ सुरासुरनरश्रेणी-सेव्यमानपदद्वयं ॥ श्रीगुरुं हारवृत्तांतं। पप्रच्छ धरणीधवः ॥ ६ ॥ ज्ञानि PHOTOAAREJAPAgaesGARDEMOHODE-ACbar

Loading...

Page Navigation
1 ... 9 10 11 12 13