Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay
View full book text
________________
Scanned by CamScanner
सुरप्रिय
॥९॥
साधोर्ध्यानजुषो गले ॥ पक्षी चिक्षेप तं हारं । वैरशुद्धिविधित्सया ॥ ८५ ॥ राज्ञो स्नात्वा समुत्थाय । चरित्रम् वस्त्राणि परिधाय च ॥ यावन्निरीक्षते हारं । तावत्तं सा न पश्यति ।। ८६ ॥ तया दूतीमुखेनैषा | प्रवृत्तिः पत्युरंजसा ॥ ज्ञापिता सोऽपि पुरुषा-नादिदेशास्य शुद्धये ।। ८७ ॥ क्रूरास्ते पुरुषास्तुणं । चतुर्दिक्षु ।
प्रधाविताः ।। पुरारामादिकं स्थानं । वीक्षमाणाः पदे पदे ॥ ८८ ॥ मुनिं विलोकयामासु-रनघं प्रतिRI माधरं ॥ कानने तेन हारेण । विभ्राजिगलकंदलं ॥ ८९ ॥ यग्मं ॥ तमेव चौरं विज्ञाय । सलोप्नं |
भूपतेः पुरः ॥ वध्वा नरा नयंतिस्म । धिग्धिग्विलसितं विधेः ।। ९० ॥ हारं जग्राह भूपालो । भूरितजनतत्परः ॥ स्वीचक्रे च मुनिर्मोनं । शुभध्याननिवद्धधीः ॥ ९१ ॥ ततो राज्ञा मुनेस्तस्य । कंठपाशः प्रदापितः ॥ सुरसान्निध्यतस्तूर्णं । स तु तुत्रोट तंतुवत् ॥ ९२ ॥ द्वितीयेऽपि तृतीयेऽपि । वारके पुण्य| योगतः ॥ इत्थं जाते महीपालो । व्याकुलो मनसाभवत् ॥ ९३ ॥ समादिदेश भूभर्ता । पुनरादेशका
रिणः ॥ शृल्यामारोपणीयोऽयं । दुर्बुद्धिः पारिपंथिकः ॥ २४ ॥ ततस्तै पवचना-द्रासभे कारितस्थि- 13 | तिः ॥ निंद्यमानस्ताड्यमानो । दोषग्रहणपूर्वकं ।। ९५ ॥ स्मृतप्राचीनदुःकर्म-विपाकः क्षमयान्वितः ॥
FEADEMOAD[D]radeediaeriagedar

Page Navigation
1 ... 8 9 10 11 12 13