Book Title: Surpriyamuni Katha
Author(s): Jain Bhaskaroday Mudranalay
Publisher: Jain Bhaskaroday Mudranalay

View full book text
Previous | Next

Page 8
________________ सुरप्रिय 116 11 五回 8:004[0]:00:49+ I तातो । मृगारातिर्बलोत्कटः ।। ६२ ।। स गजोऽघाति तेनैव । सिंहेनाजन्मवैरिणा ॥ सोऽपि सिंहोऽष्टापदेन । निहतो नरकं ययौ ॥ ६३ ॥ नरकात्सिंहजीवोऽथ । निःसृत्याजनि सुंदरः ॥ स्वभूर्गजजीवोऽपि । भ्रांत्वा भूरितरान् भवान् ॥ ६४ ॥ त्वयापि पूर्ववैरेण । हतो लोभमिषात्पिता || मृत्वाभूत्सोऽपि गौधेरो । हाररक्षारायणः ॥ ६५ ॥ तं निहत्यापि भवता । हारोऽग्राहि दुरात्मना । विपद्य स तु गौधेरः । श्येनत्वेनोदपद्यत ॥ ६६ ॥ मत्तः शंकाकुलस्त्वं चात्रागतो हननेच्छया ॥ उक्तातीतभवाख्याना । मया वार्ता मनोगता ॥ ६७ :: सुरप्रियो निशम्याथ । वृत्तांतं मुनिनोदितं । शांतक्रोधः समुत्पन्न - वैराग्योऽचिंतयद् हृदि ॥ ६८ ॥ दुःकृतेनामुना नून-मतिनिंद्येन मे पदं । भविता नैव नरके । महादुःखनिकेतने ॥ ६९ ॥ अतिमूढात्मना पाप — वृक्षोऽयं रोपितो मया ॥ निंद्यपुष्पः कटुफलो । बहुधा दुःखदायकः ॥ ७० ॥ यतः - वहमारणअप्भक्खाण- दाणपरधणविलोवणाईणं ॥ सवजहन्नो उदओ । दसगुणिओ इक्कसि कयाणं ॥ ७१ ॥ तिवरे उपउसे । सयगुणिओ सबसहस्सकोडोगुणो ॥ कोडाकोडीगुणो वा । हुज्ज विवागो बहुतरो वा ॥ ७२ ॥ सुरप्रियो मुनिं प्रोचे । कृतदुःकर्मदूनहृत् || हे कारुण्यमहांभोधे । कर्तव्यं मे समादिश 4000-4000[0]04000 चरित्रम ॥ ७५ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13