Book Title: Surpriyamuni Katha Author(s): Jain Bhaskaroday Mudranalay Publisher: Jain Bhaskaroday Mudranalay View full book textPage 4
________________ Scanned by CamScanner सरप्रिय । को जातो न मरिष्यति । केन न व्यसनं प्राप्तं । कस्य सोख्यं निरंतरं ॥ १८ ॥ मृतदुर्गतयोर्मध्ये । वरं चरित्रम् X मृतो न दुर्गतः ॥ मृतो हि लभते वारि । तहिंदुमपि नापरः ॥ १९ ॥ मरणसमं नत्थि भयं । दारिद्दसमो || अ वेरिओ नत्थि ॥ पंथसमा नत्थि जरा । खुहासमा वेयणा नत्थि ।। २० ॥ वरं वनं व्याघ्रगणेनिषेवितं । वरं प्रवेशो ज्वलिते हुताशने :: वरं विषं प्राणविनाशि भक्षितं । न बंधुमध्ये धनहीनजोवितं ॥ २१ ।। स्थानांतरे नराणां हि । जातु चेजायते धनं ॥ कर्षकाणां यथा बीज-मूचुरिति मनोषिणः ॥ २२ ।। परस्परं विचिंत्यैवं । दत्वा शिक्षा निजे गृहे । जग्मतुस्तातपुत्रौ तौ । देशांतरं धनेच्छया ॥ २३ ॥ अविच्छिनप्रयाणस्तौ । गच्छंतावटवोमितौ ॥ उपविष्टौ वटतले। श्रांती विश्रामहेतवे ॥२४॥ पश्यतःस्म प्रपुन्नाटं। तो तत्र श्वेतमद्भुतं ॥ चक्राते च ततश्चिंता-मिति चित्तनिवासिनी ।। २५ ॥ अस्याधस्ताद्वनं भूरि । ध्रुवं संभाव्यतेतरां ॥ पुरा गुरुमुखादेत-द्वचनं शृणुवो यथा ॥ २६ ॥ अमंत्रमक्षरं नास्ति । नास्ति मूलमनोषधं ॥ निधना पृथिवी नास्ति । आम्नायः खलु दुर्लभाः ॥ २७ ॥ विशिष्य शिष्यते किंचि-त्तद-। a भिज्ञानमप्यहो ॥ प्रस्रवे च खरादीनां । चतुर्भिश्चरणैः समः ॥ २८ ॥ बहुपक्षिपदे चार्क-वारे खंजन deeDEENDED[D]k dbtPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13