Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 10
________________ श्री विद्यापति चरित्रं ६ ईदृक् चतुर्व्रतीरूपनिरूपणसुदर्पणम् । पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥१॥ अन्वयः - ईदृक् चतुःव्रतीरूप निरूपणसुदर्पणं अति-निर्मलं पञ्चमं तु व्रतं धीराः 'कलयन्तु ॥१॥ असंतोषादिदोषाहिमोहहालाहलामृतम् । परिग्रहस्य मानं यत् तत्पञ्चममणुव्रतम् ॥२॥ अन्वयः - असंतोष आदि दोष - अहि-मोह - हालाहलामृतं परिग्रहस्य यत् मानं तत् पञ्चमं अणुव्रतम् ॥२॥ क्रूरात्म-संसृतिवधूचकितस्य मनीषिणः । मुक्तिसीमन्तिनीमेलसङ्केतस्थानलक्षणम् ॥३॥ परिग्रहप्रमाणाख्यव्रतकल्पगुरद्भुतः । निषिध्यमानमप्यर्थं दद्याद्विद्यापतेरिव ॥४॥ युग्मम् ॥ अन्वयः - क्रूर आत्मसंसृति - वधू - चकितस्य मनीषिणः मुक्ति सीमन्तिनीमेल सङ्केत स्थानलक्षणम् ॥३॥ परिग्रहपरिमाण आख्य व्रत कल्पद्रुः अद्भुतः विद्यापते: इव निषिध्यमानं अपि अर्थं दद्यात् ॥४॥ - १. कलयन्तु - जाणो । २. दोष अहि-दोष रूपी साप) । ३. हालाहल विष हालाहलामृतंहालाहलाय अमृतं इव- विष माटे अमृत जेवुं । ४. अर्थं - धन

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 154