Book Title: Suktamala Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 2
________________ २२ अनुसन्धान- ४० अने कर्तृत्वसाहचर्य तपासवुं उचित छे सूक्तमालानुं ५मुं 'दधत्यार्त्तं सुखाकर्तुं' पद्य अलङ्कार महोदधिनां २७४मा उदा० तरीके नोंधायेल छे. प्रत A नां निम्नलखित पद्यो प्रत B मां नथी ११, २४, ७१, ७४, १०२, १०५, १०६, १०७, १०९, ११०, १११, कुल १५ पद्यो नथी. ११२, ११३, ११४, ११५ = प्रस्तुत कृतिनो उल्लेख श्री मो. र. देसाईनां के श्री ही. र. कापडियानां संस्कृत साहित्यना इतिहासग्रन्थोमां जोवा मळेल नथी. प्रस्तुत सूक्तमालानां मङ्गल पद्यमां विविध भणितिभङ्गि द्वारा श्लोकमां 'सूक्तमाला'नी रचना करवानी प्रतिज्ञा छे. ते जोतां तेनी प्रशस्ति पण होवी जोईओ, जे नथी, जे कृतिनी असम्पूर्णता सूचवे छे. A प्रत ने मुख्य राखीने सम्पादन कर्तुं छे. B उपयोग कर्यो छे, छतां योग्य लाग्या तेवा B प्रतना पाठो पाठो उल्लेख A पूर्वक पाठान्तरमां लीधा छे. Jain Education International - सूक्तमाला अपरनाम दृष्टान्तशतकम् प्रणिपत्य परं ज्योति ननाभणितिभङ्गिभिः । श्लोकैरेव यथाशक्ति सूक्तमालां वितन्महे ||१| कलाकलापसम्पन्ना जल्पन्ति समये परम् । घनागमविपर्यासे केकायन्ते न केकिनः ||२|| उपकर्त्ता स्वतः कश्चिदपकर्त्ता च कश्चन । चैत्रस्तरुषु पत्राणां कर्त्ता हर्ता च फाल्गुनः ॥३॥ कल्याणमूर्त्तेस्तेजांसि सम्पद्यन्ते विपद्यपि । किं वर्णिका सुर्वणस्य नारोहति हुताशने ॥४॥ दधत्यार्त्तं सुखाकर्तुं सन्तः सन्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनाऽऽतपम् ||५|| गुणिनः स्वगुणैरेव सेवनीयाः किमु श्रिया ? | कथं फलधिवन्ध्योऽपि नाऽनन्दयति चन्दनः ||६|| नहयेके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् । - For Private & Personal Use Only प्रतनो पाठान्तरमां मूळमां अने A ना www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18