Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ २६ लक्ष्मीभवानि तेजांसि जीयन्ते राजतेजसा । कामं धम्मिलपुष्पेभ्यः शिखींपुष्पं विशिष्यते ॥५०॥ साक्षिणी स्यात् पितुः शिक्षा विनीतं तनयं प्रति । जात्येऽतिभासुरे रत्ने यत्नो वैकटिकस्य कः ॥ ५१ ॥ दुर्भेदमपि भिन्दन्ति हृदयङ्गम-सङ्गमाः । इन्दोः स्पर्शात् श्रवन्त्यम्भो बिन्दुनिन्दूपला अपि ॥५२॥ परेषां दुरितं हन्तुं झम्पासम्पातमप्यहो । अग्नौ करोति कोऽप्यत्र सिन्दुवारो निदर्शनम् ॥५३॥ न ज्ञातेयमुपादेयं गुणैः सम्पद्यते पदम् । खेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः ॥ ५४ ॥ सर्वेषामप्यपास्यो यः सोऽपि कैश्चिदुपास्यते । प्रसह्य मृज्यतेऽन्यत्र नेत्रयोः पूज्यमञ्जनम् ॥५५॥ स्त्रीणां दोहदमन्वेति प्रसूतिरिति गीर्मृषा । केतक्यां प्रसवः सोऽय-मलमलिप्य दोहदम् ॥५६॥ आभ्यागारिकमभ्येति नात्मम्भरिमयं जनः । विहाय वाडवं लोकै" रम्भोधिरधिगम्यताम् ॥५७॥ जङ्घालत्वं जघन्यानामुन्मार्गेण निसर्गतः । तिमिपोतः प्रतिस्रोत: - पथेन पथिकः परम् ॥५८॥ गुणः प्रत्युत दोषाय ध्रुवं यः स्यादलौकिकः । गगनं शून्यमित्याहुस्तत्त्वतोऽतिमहत्त्वतः ॥५९॥ भवेद् भङ्गरवृत्तस्य न प्रभुत्वमुदित्वरम् । उवाह ग्रहसाम्राज्यं तपनो न पुनः शशी ॥६०॥ सभासन्निभमात्मानं दर्शयन्ति विशारदाः । अनुसन्धान- ४० युक्त: (क्तं) क्रूरग्रहैः क्रूरः सौम्यः सौम्यैः पुनर्बुधः ||६१ || विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः । अगाधमन्धकूपस्य पश्य सैवलितं पयः ॥ ६२॥ मितम्पचः प्रपञ्चेन केनचित् कार्यते व्ययम् । पादावर्त्तं विवर्त्तेन कूपादाकृष्यते पयः ||६३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18