Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ जुलाई-२००७ धैर्यप्रौढिर्दृढस्याऽपि विपद्याऽऽशु विपद्यते । अय:पिण्डोऽपि चण्डाग्नौ निमग्नो द्रवति द्रुतम् ॥९२।। कृत्वा स्थूलस्तपस्तीर्थे कोधपङ्के निमज्जति । मङ्कत्वाऽम्भसि गजो गात्रमुद्धलयति धूलिभिः ॥९३॥ विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्यय: ॥९४।। यः प्रमाणीकृतः सद्भिस्तस्याऽन्यत् किं विचार्यते । अतुलेन तुलामेति काञ्चनेन सहोपलः ॥९५।। तत्तल्लीलायितै लैः शोभते श्रीमतां गृहम् । क्रीडादुर्ललितै ति कलभैर्वन्ध्यकाननम् ॥९६।। मानमर्हति मत्तोऽपि येनाऽऽयत्ता विभूतयः । इभं भोजयते भूपश्चाटुकारपरः स्वयम् ॥९७।। समुन्नतैः सह स्पर्धा स्वाङ्गभङ्गाय केवलम् । घनायौंऽसूयतो पश्य हरेर्यत् पर्यवस्यति ॥९८|| बलवानवंजानाति दुर्विनीतं पृथग्जनम् । भषन्तं भषणं पश्य' करी कि कलहायते ? ||९९॥ दृष्यते येन सर्वोऽपि कश्चित्तेनैव भूष्यते । मदो निन्दास्पदं लोके हस्तिनस्तु विभूषणम् ॥१००।। प्रख्यातवंशो यन्नाम्ना पुमान् सैषः क्वचिद् यतः । द्रुमेष्वेकैव सा जम्बूर्जम्बूद्वीपो यदाख्यया ॥१०१|| किमौन्नत्यं किमौज्ज्वल्यं कुर्यान्निर्धनता यदि । हित्वा हिमाद्रिं हेमाद्रिमाद्रियन्ते दिवौकसः ।।१०२|| केचिद् भवन्त्यपकृत्येऽपि मित्राणां सहकारिणः । सहायः किं न दाहाय दहनस्य समीरणः ॥१०॥ दत्ते धूर्तः सतृष्णा[ना]मनर्थेष्वर्थविभ्रमम् । मरौ ग्रीष्मः कुरङ्गाणां पुष्णाति मृगतृष्णिकाम् ||१०४।। कस्यचिन्मृत्युसमये नितरां स्युर्महोदयाः । विध्यास्यतः प्रदीपस्य पश्य वृदधिमती शिखाम् ॥१०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18