Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान-४० कार्यक्षमः परोप्याप्तः कृतं पुत्रेण पङ्गना । विभावसुर्वसुन्यासं रखेराप्नोति नो शनि: ॥७८॥ दत्ते विपत्तिमासक्तिः प्रभोरत्युग्रतेजसः । ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥७९॥ नाऽऽनयन्ति धनं पत्यौ न कुलीनाः खलु स्त्रियः । स्रवन्त्यो वारिसर्वस्वमर्पयन्ति पयोनिधेः ॥८०।। दुर्जातमात्मना जातं पालयन्ति समुन्नताः । न वहन्ति पयोवाहाः किं नामाऽशनिमीदृशम् ॥८१।। यतन्ते समये सन्तः कृतार्थीकर्तृमर्थिनः । वर्षकाः किनु वर्षन्ति न वर्षासु पयोमुचः ॥८२।। तिरस्कारेपि रज्यन्ति द्विगुणं रागनिर्भराः । रङ्गः पादोपर्मेदन किं कुसुम्भस्य नैधते ॥८३॥ सर्वंसहानां वर्धिष्णुरुपकारोऽपकारिषु । अनन्तं दावदातृभ्यः फलन्ति क्षेत्रभूमयः ॥८४॥ अहो कस्यापि शब्दोऽपि कुटिलानां भयङ्करः । ध्वनिभिः शिखिनां नागाः पलायन्ते दिशोदिशम् ।।८५॥ दुःसनेनापि नापैति सतां स्वाभाविको गुणः । विषेण सह वास्तव्यो जीवातुः फणिनो मणिः ॥८६॥ नोन्मूलयति मालिन्यं सद्गुणोप्यात्मजः पितुः । पङ्केरुहेण पङ्कस्य कालिमा किं विलुप्यते ॥८७|| सूर्याचन्द्रमसोः केन राहुराहूयते भृशम् । प्रभुभ्यामपि नैताभ्यां क्षेत्रमस्मै यदर्पितम् ॥८८।। एकतानं मनः पापे नीचानामचिराद् भवेत् । ध्यानकोट्यो बकोटस्य यान्ति जन्तुजिघांसया ॥८९।। आत्मानुपदिकं लोकं कुर्यान्मूोऽपि कश्चन । आत्मानमनु लोहानि भ्रमयेद् भ्रमकोपलः ॥१०॥ मूर्खस्य मुखमीक्षन्ते क्वापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18