Book Title: Suktamala
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ अनुसन्धान-४० १९. फलिष्यताऽनेन । २०, सन्तापनोपैति । २१. फलोदये । २२. न भवेत् परभाग्याय । २३. परोल१० । २४, सवोऽन्यदा । २५. प्रभु- AI २६. ०राम्लस्य A । २७. निबन्धनात् । २८. नेनत्ववस्यति । २९. व्यवसायं प्रयासाय । ३०. ध्रुवमस्था० । ३१. शेषापुष्पं । ३२. जात्यातिभास्वरे । ३३. हृदयङ्गमसङ्गमाः इत्यप्यन्वयः स्यात् गम-सङ्गमा इति ज्ञानसंयोगा इत्यर्थः । (सम्पादक: 1) ३४. ०मालिह्य दो० । ३५. ... लोके, अम्भोधि केन गम्यते A । ३६. स्यादप्यलौकिक: A I ३७. हारसृजः (हारः स्त्रजः) । ३८. ०पक्रम० A। ३९. काञ्चना० । ४०. भजन्ते के० । ४१. परालक्षे० । ४२. घनीयन्ति AI ४३. किमु । ४४.. ०ऽपि निःमणः । ४५. ध्यानं कार्ये बको० A ४६. भ्रामयेद् । ४७. स्नात्वा । । ४८. ०कारपुरःसरम् । ४९. एकं मायासुतं पश्य । ५०. बलवान्नव० । ५१. भषणं वीक्ष्य । ५२. न कल० । ५३. हस्तिनः सुबिभू० । ५४. पश्य इत्यनेन सह वृद्धिमती शिखा इति पदं प्रथमान्तं सुष्ठ भासते । सम्पादकः । -x C/o. २०३/B. एकता एवन्यु बेरेज रोड, वासणा, अमदावाद-७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18