Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ L चरित्र मुदर्शन श्रेष्ठिनश्चाहदास्यभिधा पत्नी वर्तते, सा चातीवरूपलावण्यालंकृता देवांगनेव परिभाति. एवं तो द्वावपि / / मूल / दंपती परमसुखलीनो जैनधर्मतत्परौ नित्यं जिनपूजागुरुवंदनसुपात्रदानादिधर्मकार्याणि कुर्वतो निजसमयं // 2 // गमयतःस्मः एवं परमसुखान्यनुभवंत्यास्तस्या अहंद्दास्याः कियत्समयानंतरं गर्भे शुभस्वप्नसूचितः कोऽपि // 2 // पुण्यशाली जीवः समुत्पन्नः. तस्य गर्भस्य प्रभावेण तस्याः शुभदोहदाः समुत्पन्नाः तेन सा सर्वदा स-3 15/ विशेष श्रीवीतरागपूजनगुरुवंदनसुपात्रदानादि कर्तु प्रवृत्ता.क्रमेण तया गर्भवत्याऽर्हदास्या शुभसमये ए: 18 को महातेजस्वी चंद्र इवाहादप्रदः सोम्यमूर्ति सुतः प्रसूतः, तजन्मप्रमुदितः श्रेष्ठी विविधदानैर्याचकसः | मूहान् प्रीणयामास, पौरवालकांश्च मिष्टान्नदानादिना संतोषयमास, प्रतिजिनमंदिरं जिनप्रतिमानां स्नानादिमहोत्सवपूर्वक पूजां कारयामास, साधर्मिकांश्च वस्त्रपात्रादिप्रभावनाभिराहादयामास. ततः शु.... भदिवसे सकलकुटुंबसाक्षिकं तस्य तेजस्विनः पुत्रस्य सुदर्शन इतिनाम श्रेष्ठिना विहितं. क्रमेण वृद्धि प्राप्नुवन् स सुदर्शनकुमारो बालक्रीडां कुर्वन्, प्रस्खलन्. जल्पंश्च निजपितरौ प्रमोदयामास. एवं वाध्यकालमुल्लंधितः स श्रेष्ठिना कलाभ्यसकृते पाठशालायां प्रेषितः. तत्राप्यध्यापकं प्रमोदयन् स्वल्पेनैव ace SPS Jun Gun Aaradha

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15