Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ मूल सुदर्शन खिलं गृहभारं तस्मै समर्प्य स्वयं सद्गुरुसंनिधौ संयम जग्राह. अथ स सुदर्शनश्रेष्ठ्यपि निजनिर्मलगु- चरित्रं जणगणेलोंकान् प्रीणयन् निजपितुरपि सविशेषं राजमान्यो बभूव. यतः-कुंभः परिमितमंतः / पिबति पयः // 4 // कुंभसंभवोंऽभोधि // अतिरिच्यते सुजन्मा / कश्चिजनकान्निजेन चरितेन // 1 // क्रमेण तस्य सुदर्शन-18 श्रेष्ठिन एकेन कपिलाभिधेन द्विजेन सह परमं सौहार्द बभूव. स च द्विजो वेदादिशास्त्रपारंगतो नृपेण / भृशं सन्मानितः नगरपुरोधा अभूत्. स च पुरोधास्तस्य सुदर्शनश्रेष्ठिनो गुणगणाकृष्ट इव नित्यं तत्पावें || एव स्थितो विशेषेण प्रायो निजसमयं झानगोष्ठ्या निर्गमयति. एवं निजस्वामिनो गृहतो बहिरेव विशे६ स्थिति विज्ञाय तस्य प्रिया कपिलकदा तं पप्रच्छ, स्वामिन् ! सर्वमपि दिनं कुत्र स्थिता यूयं निर्गमयथ ? तत् श्रुत्वा कपिलेन प्रोक्तं, हे प्रिये ! अहं नित्यं प्रायो मदीयसुहृदुत्तमस्य सुदर्शनश्रेष्ठिनोऽग्रे स्थितो. ज्ञानगोष्ठ्या निजसमयं निर्गमयामि. तदा कपिलया पृष्टं, स्वामिन् ! कोऽसौ गुणगणालयः सुदर्शनः श्रेष्ठी? येन सह भवतामीदृशी मैत्री जातास्ति ? तत् श्रुत्वा स मुग्धः कपिलद्विजोऽवदत्, हे प्रिये! किं त्वयां स सुदर्शनः श्रेष्ठी ज्ञातो वा दृष्टो नास्ति ? स तु रूपेण कंदर्पमपि जयति, बुध्ध्या वाचस्पति natas Jun Gun Aaradh

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15