Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ // 11 // मुदर्शन मिषेण सेषां सौविदल्लादीनां वचनं विधायांतापरे समानयत्: सुदर्शनस्तु समापतितमुपसर्ग विज्ञाय त- मूल चरित्रापि मीनेन कायोत्सर्गस्थ एवं संस्थौ. लतः सा कामविह्वलाऽभयाराज्ञी तं मन्मनाक्षरर्जजरूप, भो सुद-IP२१॥ म ! अहं त्वदीयरूपगुणादिभिमोंहितास्मि, अतो मयासह भोगान् भुंक्त्वा मदीयं कामावरं सांत्वय? एवं तयाँ भूरिचाटुवचनेहविभावपुरस्सरं प्रार्थ्यमानोऽपिस सुदर्शनः किमपि न जजल्प. एवं बहुविधप्रार्थ नयापि किमप्यजल्पतं तं विलोक्य कोषकगैलनयना सा तं प्राह, रे ! दुष्ट ! भयैवं भूरिशः प्रार्थ्यमानो-/ शापि यदि मम सन्मुखमपि नावलोकयसि, तदाहं नूनं तव प्राणान् गृहीष्यामि. एवं तया भापितोऽपि सदृढतरमनाः साहसमवलंब्य निजशीलरक्षणार्थ न किंचिदप्यवदत्ः अथातीवविलक्षीभूतया कोपाकुलं चित्तया तया पूत्कारः कृतः, भो भो लोकाः ! धावस 1 धावत ? अयं दुष्टः पापात्मा मदीयं शीलं भक्तुमत्रागतोऽस्ति. एवं राया कृतं पूत्कारं निशम्य द्रुतमेव तत्र केचिद्राजपुरुषाः समागताः, तेश्च गृहीला स श्रेष्ठी सुपपाधे समानीतः, कषितं चायं दुष्टो राज्याः शीलभंगार्थ कामविह्वलीभूतो भवतामंतःपुरे प्र-2 विष्टोऽभूत् तत् श्रुत्वाजश्चर्य प्रासो नृपः सुदर्शनमपृच्छत्; भो सुदर्शन ! त्वं किमर्थ कथं च मदीयांत:- 1 SSSSSSS Gunratnasur M.S. Jun Gun Aaradhala

Loading...

Page Navigation
1 ... 10 11 12 13 14 15