Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ * सुदर्शन चरित्रं // 13 // * // 13 // * * अभयाराड्याः सकलमपि दुश्चेष्टितं सर्वलोकप्तमक्ष राज्ञे प्रकटोकृतं, कथितं चाथ यः कोऽपि शीलधर्मपर- योरेतयोदंपत्योर्विरुद्धं चिंतयिष्यति, तमहं स्वयमेव देहांतशिक्षाप्रापयिष्यामि, इत्युक्त्वा शासनदेवी ति रोभृता. अथ राजा निजापराधं क्षमयित्वा सपौरो महोत्सवेन तं तदीयगेहे प्रापयामास. एवं धर्मप्रभावेण कुशलक्षेमं निजस्वामिनं गृहे समागतं निरीक्ष्य मनोरमयापि कायोत्सर्गः पारितः, ततो राजा तां निजराज्ञीमभयां पंडितां कपिलां चापि स्वदेशान्निष्कासयामास. क्रमातास्त्रयोऽपि मृत्वा दुर्गतिं प्राप्ताः.8 ॐ ततो वैराग्यवासितहृदयः स सुदर्शनः श्रेष्ठी संयममंगीकृत्य तीव्रतपःप्रभावेण प्राप्तकेवलज्ञानः सकलकर्म-16 क्षयं विधाय मुक्तिमगात्. मनोरमापि क्रमाद् गृहीतसंयमा क्षोणसर्वकर्मपुंजा मुक्तिं गता, // इति श्रीसुदर्शनश्रेष्ठि चरित्रं समाप्तं ॥श्रीरस्तु॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमांथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारोवधारो करों जामनगरनिवासो पंडित श्रावक ___ हीरालाल हंसराजे स्वपरनाश्रेयनेमाटे पोतानाश्रीजैनभास्करोदयप्रेसमां छापी प्रसिद्ध कर्यु, // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // * * 5 SIA Gunratnasur M.S. Jun Gun Aaradh

Page Navigation
1 ... 12 13 14 15