Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ मुदर्शन चरित्रं // 9 // भोक्तुमशक्योऽभूत ! नूनं स्त्रीकलाऽनमिज्ञया स्वया जगति स्त्रीजातिलजितेक. पुरुषवशीकरणकलाकौशल्यकलिलाः पाखंडपांडित्यमंडिताः स्त्रियस्तु योगनिष्ठ महामुनिवरमपि चलचितं कर्तुं समर्था भवंति, किं बहुना ? निजकोमलवचोहावभावकटाक्षविक्षेपादिसतसजलप्रवाह: पाषाणमपि सा वाक्यंति, तर्हि सुदर्शन। सदृशंपुरुषस्य तु का वार्ता ? एवं निजसंख्या अभयया व्यंगवचने शमाक्षिप्ता लजिता कपिला तामवदत्, भो सखि ! ययेवं स्वं निजचातुर्यगर्वितासि, तर्हि तेन सुदर्शनेन सह विलासं कुर्वतं निचात्मानं 8 मे दर्शय ? यथाहमपि तव चातुर्य स्त्रोकलापरिपूर्णतां च जानामि. तत् श्रुस्था गर्वारूढयाऽभययापि त-18 प्रतिपन्नं. तत उद्याने वसंतोत्सवं विधाय भूपाद्याः सर्वेऽपि. पोरगणाः सायं नगरमध्ये समाययुः. कपिलापि निजगृहं गता अभया राज्यपि निजावासं प्राप्ता, अथ सुदर्शनेन सह विलासकरणार्थ कपिलाये है | स्वयं प्रतिज्ञात वचः स्मरंती साऽभयाराज्ञी ततः प्रभृति कमप्युचितमक्सरं विलोकयंती चिंतातुरा बभूवः / / | अथैवं तां राज्ञों नित्यं चिंतातुरां वीक्ष्य तस्याः पंडिताभिधया सख्याप्रोक्तं, भो सखि ! सांप्रतं त्वं नित्यं / म्लानानना किं हपसे ? तव चेतसि का चिंता विद्यते ? तत श्रुत्वाऽभयया सकलमपि.निजस्वरूप त DC.Gunratnasuri M.S. Jun Gun Aaradh 1441

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15