Book Title: Sudarshan Shreshthi Charitra Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ मुदर्शन / मपि पराकरोति, तेजसा सूर्यमपि तिरस्करोति, शांतस्वभावेन चंद्रमपि लजयति, विशेषतः किं वच्मि? 8 चरित्रं निजशीलगुणेन स सर्वसजनशिरोमणिरस्ति. एवं विधात्रा कस्मिंश्चिन्निवृतिभाजि दिने स सर्वगुणसंपन्नो, निर्मितोऽस्ति. एवं तद्गुणगणश्रवणेनाविर्भूतमदनाभिलाषापि सा. कपिला निजस्त्रोचरित्रचातुर्येण ताम भिलाषां शमयंती निजस्वामिनं प्रोवाच. भो स्वामिन् ! एवं गुणगणालंकृतस्य सज्जनोत्तमस्य तस्य सु.। 18| दर्शनश्रेष्ठिनो भवतां मैत्री खलु प्रशस्यैव. इत्युक्त्वा सा गृहकार्येषु प्रवृत्ता, परं तस्याश्चित्तं तस्य सुदर्श-5 नश्रेष्ठिनः संगप्राप्त्यर्थ मदनसायकबागप्रहारैः सविशेष विह्वलीभृतं गृहकार्येषु न लगति, यतः-स्मि तेन भावेन मदेन लजया / पराङ्मुखरर्धकटाक्षवीक्षितैः // वचोभिरीाकलहेन लीलया / स्वानंगताहै माविर्भावयंति याः // 1 // एवं सुदर्शनश्रेष्ठिसंग ध्यायत्यां तस्यामन्येयुः कपिलः कस्मैचित्कार्याय भूपति प्रेषितो ग्रामांतरं गतः, अथ लब्धप्रस्तावा सा कपिला निजकुबुद्धिप्रेरिता सुदर्शनश्रेष्ठिनों गृहे गत्वा त| दो प्रोवाच, भो सुदर्शन / त्वदीयः सुहृदय ज्वरेण पीडितोऽस्ति, नेन विह्वलीभृतमानसः स त्वां निजPI परमसुहृदं निलितुमिच्छति, तवागमनेन तस्य हृदि परमा शांतिर्भविष्यति, तेन तत्प्रेषिताहं त्वामाका DIA Gunratasun MS Jun Gun Aara u s!Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15