Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 2
________________ मुदर्शन चरित्रं // 1 // xni.22 ॥श्रीजिनाय नमः॥ // श्रीचारित्रविजयमुरुभ्यो नमः // // अथ श्रीसुदर्शनश्रेष्ठिचरित्रं प्रारभ्यते // . (कर्ता-श्रीशुभशीलगणी) - -warra - ... (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज-(जामनगरवाळा) पालयन् दर्शनं शुद्धं / शीलं च मुक्तिसौख्यदं // मुनिं गच्छति भव्यांगी। सुदर्शन इवाचिरात् on 1 // तथाहि-अस्मिन्नेव जंबूद्वीपे दक्षीणदिग्विभूषणे भरतखंडे चंपाभिधा पुरी वर्तते. तत्र पुर्यामरि सिंहभूपपुत्रो दधिवाहनाख्यो राजा न्यायपुरस्सरं निजप्रजां पालयामास, तेन नृपेण निजकलाप्रयासेना। नेकभूपसभा मध्ये राधावेधं विधाय अभयाभिधा राज्ञी परिणीतामृत्. तत्रैव पुर्यामेकोऽहंदासाभिधः श्रेष्ठी / परिवसतिस्म, तस्य गृहे संख्यातीतं द्रव्यं वर्तते, तेन लोकास्तं शंक्रनिधानपतिं कुबेरमेव कथयंति. तस्य / नबी केनाममागर सरि हान बदिर श्री महावीर जैन आराधमा कना, कोजा C.Gunratnasuri M.S. Jun Gun Aaradha

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15