Book Title: Silakkhandhavagga Abhinava Tika Part 1
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
४३६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका- १
पञ्चविधनयवण्णना
नन्दियावट्टनयवण्णना
आघातादीनमकरणवचनेन तण्हाविज्जासङ्कोचो दस्सितो । सति हि अत्तत्तनियवत्थूसु सिनेहे, सम्मोहे च " अनत्थं मे अचरी ”तिआदिना आघातो जायति, नासति । तथा “पाणातिपाता पटिविरतो "तिआदिवचनेहि "पच्चत्तव निब्बुति विदिता, अनुपादाविमुत्तो, छन्नं फस्सायतनानं...पे० यथाभूतं पजानातीतिआदिवचनेहि च तण्हाविज्जानं अच्चन्तप्पहानं दस्सितं होति । तासं पन पुब्बन्तकप्पिकादिपदेहि, “अजानतं अपस्सत"न्तिआदिपदेहि च सरूपतोपि दस्सितानं तण्हाविज्जानं रूपधम्मा, अरूपधम्मा च अधिट्ठानं । यथाक्कमं समथो च विपस्सना च पटिपक्खो, तेसं पन चेतोविमुत्ति, पञ्ञाविमुत्ति च फलं । तत्थ तण्हा समुदयसच्चं, तण्हाविज्जा वा तदधिट्ठानभूता रूपारूपधम्मा दुक्खसच्चं, तेसमप्पवत्ति निरोधसच्चं निरोधपजानना समथविपस्सना मग्गसच्चन्ति एवं चतुसच्चयोजना वेदितब्बा |
Jain Education International
,
हाग्गहन चेत्थ
मायासाठेय्यमानातिमानमदपमादपापिच्छतापापमित्तताअहिरिकानोत्तप्पादिवसेन सब्बोपि अकुसलपक्खो नेतब्बो । तथा अविज्जाग्गहणेनपि विपरीतमनसिकारकोधुपनाहमक्खपळासइस्सामच्छरियसारम्भ दोवचस्ता भवदिट्ठिविभवदिट्ठादिवसेन । विपरिया पन अमाया असाठेय्यादिवसेन, अविपरीतमनसिकारादिवसेन च सब्बोपि कुसलपक्खो नेतब्बो । तथा समथपक्खियानं सद्धिन्द्रियादीनं, विपस्सनापक्खियानञ्च अनिच्चसञ्ञादीनं वसेनाति अयं तण्हाविज्जाहि संकिलेसपक्खं सुत्तत्थं समथविपस्सनाहि च वोदानपक्खं चतुसच्चयोजनमुखेन नयनलक्खणस्स नन्दियावट्टनयस्स भूमि । वुत्तञ्हि “ तहञ्च अविज्जम्पि च, समथेन विपस्सनाय यो नेती "तिआदि ।
( १.१.१४९-१४९)
तिपुक्खलनयवण्णना
आघातादीनमकरणवचनेन अदोससिद्धि, तथा पाणातिपातफरुसवाचाहि पटिविरतिवचनेनापि । आनन्दादीनमकरणवचनेन पन अलोभसिद्धि, तथा अब्रह्मचरियतो पटिविरतिवचनेनापि। अदिन्नादानादीहि पन पटिविरतिवचनेन तदुभयसिद्धि । “तयिदं
436
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516