Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 355
________________ પાઠ ૧૭ ઉત્તમ ૩પ૩ ૭ સ્વાર્થમાં ક્વચિત્ તરજૂ થાય છે. अभिन्नमेव अभिन्नतरकम् । स्वार्थमां क नियम १२. क्वचित् स्वार्थे ७।३।७ ८ किं तथा त्याद्यन्त एकारान्त सने अव्यय श६थी ५२ રહેલ તમઅને તર, પ્રત્યયના અંતનો મામ્ થાય છે. तमप् भने तरप् सत्व-द्रव्यमा पर्तता न होय तो. इदमनयोः अतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति किंतमां पचति । त्याद्यन्त थी ५९ तरप् तमप् थाय छ - द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् । सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् । पूर्वाह्नेतराम् भुङ्क्ते । पूर्वाह्नेतमाम् भुङ्क्ते । नितराम् । नितमाम् । सुतराम् । सुतमाम् । किम्-त्याये-ऽव्ययाद् असत्त्वे तयोः अन्तस्याऽऽम् ७।३।८ ૯ જે શબ્દનું પ્રવૃત્તિનિમિત્ત ગુણ હોય, તેવા શબ્દથી તમમ્ અને તરમ્ ના અર્થમાં વિકલ્પ રૂષ અને સુ થાય છે. अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः। गुणाङ्गाद् वेष्ठेयसू ७।३।९ १०प्रशस्त अर्थमा त्याद्यन्त थी भने नामथी. रूप [रूपप्] प्रत्यय थाय छे. प्रशस्तं पचति पचतिरूपम् । प्रशस्तो वैयाकरणो वैयाकरणरूपः। पण्डितरूपः । त्यादेश्च प्रशस्ते रूपप् ७।३।१० ૨૩

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443