Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan
View full book text
________________
पाहः ४
८४ समो गमृच्छि-प्रच्छि श्रु - वित्-स्वरत्यर्ति दृशः
તૃતીયોડધ્યાયઃ
२-१-V
८६ आङो यम-हनः स्वेऽङ्गेच २-२-III, २-१३- ॥ ९५ ई - गित: १-१५-३
९६ ज्ञोऽनुपसर्गाद् २-९-८ १०० शेषात् परस्मै १०५ व्याङ्-परे रमः
१-२-१
१-२९-३, २-१-११
४ पादः धातुना प्रत्ययो
१ गुपौ - धूप - विच्छि-पणिपनेरायः २-२-१,३-२-१ २ कमेर्णिङ् २-५-६,
३-२-२
३ ऋतेः ङीयः ३-२-३ ४ अशवि ते वा ३-२-४ ५ गुप्तिजो गर्हा - क्षान्तौ
૨૬
सन् ३-२-५ ६ कितः संशय प्रतिकारे ३-२-६
७ शान्-दान्-मान्-बधाद् निशाना - ऽऽर्जव - विचारवैरूप्ये दीर्घश्चेतः ३-२-७ ८ धातोः कण्ड्वादे र्यक्
३-३-१
४०१
९ व्यञ्जनादेरेकस्वरात् भृशा -ऽऽभीक्ष्ण्ये य वा ३-४-१
१० अट्यर्ति - सूत्र - मूत्रिसूच्यऽशूर्णोः ३-४-५ ११ गत्यर्थात् कुटिले ३-४-६ १२ गृ-लुप - सद-चर-जपजभ - दश-दहो ग
३-४-७
१३ न गृणा - शुभ- रुचः प. नि. २१ ३-५-१
१४ बहुलं लुप् १७ चुरादिभ्यो णिच्
१-११-१, २-५-१ १८ युजादे नवा २-५-५ २० प्रयोक्तृ - व्यापारे णिग्
२-३६-१
२१ तुमर्हादिच्छायां सन्
अतत्सनः
२- ३५-१ २२ द्वितीयायाः काम्यः
३-६-१ २३ अ-मा- ऽव्ययात् क्यन् च ३-६-२ २४ आधाराच् चोपमानाद् आचारे ३-६-४
२५ कर्तुः क्विप् गल्भक्लब -होडात् तु ङित्
३-६-५

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443