Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 419
________________ पाहः २ १३४ शमो नाम्यः ३-७-५३ १३५ पार्श्वादिभ्यः शीङः પશ્ચમોડધ્યાયઃ ३-७-५३ ३-७-५३ ३-७-५४ १३७ आधारात् १३८ चरेष्टः १४२ स्था-पा - स्ना-त्रः कः ३-७-५५ १४४ मूलविभुजादयः ३-७-५६ १४६ भजो विण् ३-७-५७ १४७ मन्-वन्- क्वनिप्-विच् १४८ क्विप् क्वचित् ३-७-५८ २-२०-१, ३-७-५९ १५२ त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च २- २१-१०, ३-७-६० १५३ कर्तु णिन् ३-७-६१ १५४ अजाते: शीले ३-७-६२ १५८ करणाद् यजो भूते ३-७-६३ १६० हनो णिन् ३-७-६३ १६१ ब्रह्म-भ्रूण - वृत्रात् क्विप् ३-७-६३ १६६ दृशः क्वनिप् ३-७-६४ १६८ अनो र्जने र्डः ३-७-६५ १६९ सप्तम्याः १७० अजातेः पञ्चम्याः ३-७-६५ ૪૧૭ ३-७-६६ १७१ क्वचित् ३-७-६७ १७४ क्त-क्तवतू १-३३-५, १-४५-१, ३-७-६८ २ पादः रृत् प्रत्ययो २ तत्र क्वसु-कानौ तद्वत् २-२६-॥। २-२७-१२ ४ अद्यतनी ५ विशेषा-विवक्षाव्यामिश्रे २-२७-१३ ७ अनद्यतने ह्यस्तनी १-३१-४ ११ कुता - ऽस्मरणातिनिह्नवे परोक्षा २-२४-११ १२ परोक्षे २-२४-१२ १४ अविवक्षिते २-४-१३ १६ स्मे च वर्तमाना २-९-१० १९ सति १-२-५, ३-८-१ २० शत्रा -ऽऽनशावेष्यति तु स-स्यौ १ - ४०-१, २-१८-५ २२ वा वेत्तेः क्वसुः २-२६-२२

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443