Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 424
________________ ૪૨૨ ષષ્ઠોડધ્યાયઃ પાદઃ ૧ ७० ऊर्ध्वात् पूःशुषः । ७७ पञ्चम्या त्वरायाम् ३-१०-२५ । ३-१०-३० ७१ व्याप्यात् चेवात् ७८ द्वितीयया ३-१०-३१ ३-१०-२६ । ८१ विश-पत-पद-स्कन्दो ७३ दंशेः तृतीयया वीप्सा-ऽऽभीक्ष्ण्ये३-१०-२७ ३-१०-३२ ७४ हिंसात् एकाऽऽप्यात् । ९० शक-धृष-ज्ञा-रभ ३-१०-२८ लभ-सहा-ऽर्ह-ग्धा७५ उपपीड-रुध-कर्षः। घटाऽस्ति-समर्थाऽर्थे तत्सप्तम्या ३-१०-२९ ।। च तुम ३-१०-३३ ( षष्ठोऽध्यायः । १ पादःअण् मधिर अपत्यार्थ पत्युत्तर-पदाद् ज्यः १ तद्धितोऽणादिः ३-११-८ १-४६-१, ३-११-१ | १६ बहिषः टीकण च ६ संज्ञा दुर्वा ३-११-२ ३-११-८ ७ त्यदादिः ३-११-३ | १७ कल्यग्ने: एयण ८ वृद्धि र्यस्य स्वरेष्वादिः ३-११-८ ३-११-४ १८ पृथिव्या आऽञ् ३-११-८ ९ एदोद् देश एवेयादौ १९ उत्सादेरञ् ३-११-८ ३-११-५ २१ देवाद् यञ् च ३-११-८ १० प्राग् देशे ३-११-६ २४ द्विगोरनपत्ये य-स्वरादे १३ प्राग् जिताद् अण् टुंब अ-द्विः ३-११-९ ३-११-७ २५ प्राग् वतः स्त्री-पुंसाद् १४ घनादेः पत्युः ३-११-1 नञ् स्नञ् ३-११-१० १५ अनिदमि अणपवादे च | २६ त्वे वा ३-११-११ दित्यदित्यादित्य-यम- | २७ गोः स्वरे यः३-११-१२

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443