Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 428
________________ ૪૨૬ ४२ रोपान्त्यात् ३-१३-III ४३ प्रस्थ-पुर-वहान्त - योपा - न्त्य-धन्वर्थात् ३-१३-२२ ३-१३-२३ ષષ્ઠોડધ્યાયઃ ४४ राष्ट्रेभ्यः ४५ बहुविषयेभ्यः ३-१३-२३ ३-१३-२३ ४६ धूमादेः ५६ कोपान्त्याच् चाण् ३-१३-IV ६७ वा युष्मदस्मदोऽञीनञ युष्माका - ऽस्माकौ च अस्यैकत्वे तु तवकममकम् ३-१३-२४ ७४ अमोऽन्ता - ऽवो - ऽघसः ३-१३-२५ ७५ पश्चादाद्यन्ता-ऽग्रादिमः ३-१३-२६ ७६ मध्यान् म: ३-१३-२७ ७८ अध्यात्मादिभ्य इकण् ३-१३-२८ ७९ समानपूर्व-लोकोत्तर पदात् ३-१३-२९ ८० वर्षाकालेभ्यः ३-१३-३० ८५ चिर-परुत्-परारेः लः ८६ पुरो नः ६-१३-३१ ३-१३-३२ पाह: उ ८७ पूर्वाह्णा-ऽपराह्णात् तनट् ३-१३-३३ ८८ सायं-चिरं प्राह्णे-प्रगे - S व्ययात् ३-१३-३४ ८९ भर्तु सन्ध्यादेरण् ६-१३-३५ ९० संवत्सरात् फल-पर्वणोः ३-१३-३६ ९१ हेमन्ताद् वा त- लुक् च ३-१३-३७ ९२ प्रावृषः एण्यः ३-१३-३८ ९४ तत्र कृत- लब्ध- क्रीत संभूते ३-१३-१ ९५ कुशले ३-१३-२ ९७ कोऽश्मादेः ३-१३-३ ९८ जाते ३-१३-४ ९९ प्रावृषः इकः ३-१३-५ ११७ साधु-पुष्यत्-पच्यमाने ३-१३-६ ३-१३-७ ३-१३-८ ११८ उसे १२३ भवे १२४ दिगादि-देहांशाद् यः ३-१३-९ १२६ मध्याद् दिनण् णेया मोऽन्तश्च ३ -१३-१०

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443