Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 427
________________ ૪ ૨૫ त पाह: 3 ષષ્ઠોડધ્યાયઃ ७५ नड-शादाद् वलः | १२ कुल-कुक्षि-ग्रीवाच् ३-१२-३० । श्वास्यलङ्कारे ३-१३-९ १०१ देवता ३-१२-३१ | १३ दक्षिणा-पश्चाद्-पुरस११७ तद् वेत्त्यधीते स्त्यण् ३-१३-१० ३-१२-३२ १६ क्वेहाऽ-मा-ऽत्र११८ न्यायादेरिकण् तसस्त्यच् ३-१३-११ ३-१२-३३ १८ निसो गते ३-१३-१२ १९ ऐषमो-ह्य:-श्वसो वा १४० संस्कृते भक्ष्ये ३-१३-१३ ३-१२-३४ २२ रूप्योत्तरपादारण्याण्ण: १४२ क्षीरादेयण ३-१२-३५ ३-१३-१४ १४५ क्वचित् ३-१२-३६ ३० भवतोरिकणीयसौ ३ पादः शेष अर्थोमा प्रत्ययो ३-१३-१५ १ शेषे ३-१३-१ ३१ पर-जन-राज्ञोऽकीयः २ नद्यादेरेयण ३-१३-२ ३-१३-१६ ३२ दोरीयः ३-१३-१७ ३ राष्ट्रादियः ३-१३-३ ३३ उष्णादिभ्यः कालात् ४ दूरादेत्यः ३-१३-४ ३-१३-१८ ५ उत्तरादाहञ् ३-१३-५ ३४ व्यादिभ्योणिकेकणौ ६ पारावारादीनः३-१३-६ ३-१३-१९ ७ व्यस्त-व्यत्यस्ताद् ३५ काश्यादेः ३-१३-१९ ३६ वाहीकेषुग्रामात् ८ धु-प्रागपागुदक् ३-१३-२० प्रतीचो यः ३-१३-७ ३८ वृजि-मद्राद् देशात् कः ९ ग्रामादीनञ्च ३-१३-८ ३-१३-२१ १० कत्त्र्यादे चैयकञ् । ४० दोरेव प्राचः ३-१३-|| ३-१३-९ । ४१ ईतोऽकञ् ३-१३-|| ૨૮

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443