Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 414
________________ ૪૧૨ ११ दो-सो-मा-स्थ इः ચતુર્થોડધ્યાયઃ २- १५-१० १२ छा- शो र्वा २ - १५-१० १४ हाको हिः क्त्व २-१४-१८ २-१५-७ १५ धागः १६ यपि चादो जग्ध् १७ घस्लृ सनद्यतनी - घञ चलि २-३५-८ १८ परोक्षायां नवा २-२५-७ १९ वे वय् २-२६-६ २० ऋः श्-दृ-प्रः २-१५-१३ २१ हनो वध आशिष्यञौ २-३०-७ २२ अद्यतन्यां वा त्वात्मने २-२८-९ २३ इणिकोर्गाः २-२९-३ २४ णावज्ञाने गमुः २५ सनीङश्च प. नि. १३ २-३५-८ २६ गाः परोक्षायाम् २- २५-११ २८ वा द्यतनी - क्रियाति पत्यो र्गीङ् २-१९-१०, २-२८-९ पाहः ४ २९ अड् धातोरादि र्ह्यस्तन्य चामङा १-३१-१, २-१८-२, २-२७-१ ३० एत्यस्ते वृद्धिः २-११-१०, २-१३-१५ ३१ स्वरादेस्तासु १-३१-३ ३२ स्ताद्यशितोऽत्रोणादेरिट् २-१८-१, ३-७-XI, ३-१०-1 ३४ गृहणोऽपरोक्षायां दीर्घः २-१८-६ ३५ वृतो नवा - ऽनाशि:- सि च्षरस्मै च ३ - १० - V ३६ इट् सिजाशिषोरात्मने २- २८-११ ३८ धूगौदितः २-१८-४, ३-१०-1 ४१ ज्-श्चः क्त्वः ३-१०-२ ४२ ऊदितो वा ३-१०-३ ४३ क्षुध-वसस्तेषाम् ४४ लुभ्यञ्चे विमोहा -ऽर्चे २-२१-॥ ४६ सह- लुभेच्छ-रुष - रिष स्तादेः २-१९-१ ४७ इवृध्- भ्रस्ज-दम्भ- श्रियूर्णु-भर-ज्ञपि-सनितनि-पति-वृ-ऋद्दरिद्रः सनः २ - ३५-११

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443