Book Title: Siddhahem Sanskrit Vyakarana
Author(s): Hemchandracharya, Shivlal N Shah
Publisher: Bhadrankar Prakashan
View full book text
________________
५६:१
૩૯૬
તૃતીયોડધ્યાયઃ ५३ सायाह्नादयः२-३३-१० | ८९ सिंहाद्यैः पूजायाम् ५४ समेंशेर्द्ध नवा २-३३-११
२-३३-१८ ५७ कालो द्विगौ च मेयैः । ९० काकाद्यैः क्षेपे २-३३-१२
२-३३-१८ ६१ व्याप्तौ २-३३-१३ / ९६ विशेषणं विशेष्येणैकार्थं ६२ श्रितादिभिः२-३३-१३ | कर्मधारयश्च १-४३-८, ६५ तृतीया तत्कृतैः
२-३३-१९ २-३३-१४ | ९७ पूर्वकालैक-सर्व-जरत् ६७ ऊनार्थ-पूर्वाद्यैः
पुराण-नव-केवलम् २-३३-१४
२-३३-१९ ६८ कारकं कृता २-३३-१४ | २८ दिगधिकं संज्ञा-तद्धितो६९ न विंशत्यादिनैकोऽच् ।
त्तरपदे त. प. १५ चान्तः प. नि. १
९९ संख्या समाहारे द्विगुश्चा७० चतुर्थी प्रकृत्या
नाम्न्यम् २-३३-२०, २-३३-१५
त. प. १६ ७१ हितादिभिः २-३३-१५ ७२ तदर्थाऽर्थेन २-३३-१५ |
१०१ उपमानं सामान्यैः ७३ पञ्चमी भयाद्यैः
२-३३-२१ ११० किं क्षेपे २-३३-१९ २-३३-१६ ७४ परःशतादिः२-३३-१६
१०२ उपमेयं व्याघ्राद्यैः साम्या७६ षष्ठ्ययत्नाच् शेषे
नुक्तो २-३३-२२ १-४३-४, २-३३-१७ / ११६ मयूर-व्यंसकेत्यादयः ७७ कृति २-३३-१७
२-३३-२३ ७८ याजकादिभिः
| ११७ चार्थे द्वन्द्वः सहोक्तौ ८८ सप्तमी शौण्डाद्यैः
१-४३-२, २-३४-१ २-३३-१८ | ११९ स्यादावसंख्येयः २-३४-५

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443