SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ५६:१ ૩૯૬ તૃતીયોડધ્યાયઃ ५३ सायाह्नादयः२-३३-१० | ८९ सिंहाद्यैः पूजायाम् ५४ समेंशेर्द्ध नवा २-३३-११ २-३३-१८ ५७ कालो द्विगौ च मेयैः । ९० काकाद्यैः क्षेपे २-३३-१२ २-३३-१८ ६१ व्याप्तौ २-३३-१३ / ९६ विशेषणं विशेष्येणैकार्थं ६२ श्रितादिभिः२-३३-१३ | कर्मधारयश्च १-४३-८, ६५ तृतीया तत्कृतैः २-३३-१९ २-३३-१४ | ९७ पूर्वकालैक-सर्व-जरत् ६७ ऊनार्थ-पूर्वाद्यैः पुराण-नव-केवलम् २-३३-१४ २-३३-१९ ६८ कारकं कृता २-३३-१४ | २८ दिगधिकं संज्ञा-तद्धितो६९ न विंशत्यादिनैकोऽच् । त्तरपदे त. प. १५ चान्तः प. नि. १ ९९ संख्या समाहारे द्विगुश्चा७० चतुर्थी प्रकृत्या नाम्न्यम् २-३३-२०, २-३३-१५ त. प. १६ ७१ हितादिभिः २-३३-१५ ७२ तदर्थाऽर्थेन २-३३-१५ | १०१ उपमानं सामान्यैः ७३ पञ्चमी भयाद्यैः २-३३-२१ ११० किं क्षेपे २-३३-१९ २-३३-१६ ७४ परःशतादिः२-३३-१६ १०२ उपमेयं व्याघ्राद्यैः साम्या७६ षष्ठ्ययत्नाच् शेषे नुक्तो २-३३-२२ १-४३-४, २-३३-१७ / ११६ मयूर-व्यंसकेत्यादयः ७७ कृति २-३३-१७ २-३३-२३ ७८ याजकादिभिः | ११७ चार्थे द्वन्द्वः सहोक्तौ ८८ सप्तमी शौण्डाद्यैः १-४३-२, २-३४-१ २-३३-१८ | ११९ स्यादावसंख्येयः २-३४-५
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy