SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पाह: १ તૃતીયોડધ્યાયઃ ૩૯૫ १८ नाम नाम्नैकार्थ्ये समासो | ३४ दैर्येऽनुः २-३२-६ बहुलम् १-४३-१ | ३५ समीपे २-३२-७ १९ सुज्वार्थे संख्या संख्येये ३९ विभक्ति-समीप-समृद्धि संख्यया बहुव्रीहिः व्यद्धयर्थाभा वा-ऽत्यया २-३१-१ ऽसंप्रति-पश्चात्-क्रम२० आसन्नादूराधिकाध्य ख्याति-युगपत्-सदृक्‘दिपूरणं द्वितीया संपत्-साकल्या-ऽन्तेऽव्य ऽऽद्यन्यार्थे २-३१-२ यम् १-४४-५,२-३२-८ २१ अव्ययम् २-३१-३ ४० योग्यता-वीप्सार्था२२ एकार्थं चानेकं च ऽनतिवृत्ति-सादृश्ये १-४४-१, २-३१-४ __ २-३२-९ २३ उष्ट्रमुखादयः ४१ यथा-ऽथा २-३२-१० १-४४-२, २-३१-५ ४२ गति-क्वन्यस्तत्पुरुषः २४ सहस्तेन १-४४-३, १-४-३,२-३३-२ २-३१-६ ४३ दुनिन्दा-कृच्छ्रे २-३३-२ २५ दिशो रूढ्या-ऽन्तराले । ४४ सुः पूजायाम् २-३३-४ २-३१-७ ४६ आङ् अल्पे २-३३-५ २६ तत्रादाय मिथस्तेन ४७ प्रात्यव-परि-निरादयो प्रहृत्येति सरूपेण युद्धे- गत-क्रान्त-क्रुष्ट-ग्लान ऽव्ययीभावः २-३२-१ क्रान्ताद्यर्थाः प्रथमाद्यन्तैः ३० पारे-मध्ये-ऽग्रे-ऽन्तः । २-३३-६ षष्ठ्या वा २-३२-२ | ४९ ङस्युक्तंकृता २-३३-७, ३१ यावदियत्वे २-३२-३ ३-७-VI ३२ पर्यपाङ्-बहिरच् पञ्चम्या ५० तृतीयोक्तं वा ३-१०-IV २-३२-४ ५१ नञ् १-४३-५,२-३३-८ ३३ लक्षणेना-ऽभि-प्रत्या- ५२ पूर्वाऽपरा-ऽधरोत्तरम ऽऽभिमुख्ये २-३२-५ | भिन्नेनाशिना २-३३-९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy