SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૭ ઉત્તમ ૩પ૩ ૭ સ્વાર્થમાં ક્વચિત્ તરજૂ થાય છે. अभिन्नमेव अभिन्नतरकम् । स्वार्थमां क नियम १२. क्वचित् स्वार्थे ७।३।७ ८ किं तथा त्याद्यन्त एकारान्त सने अव्यय श६थी ५२ રહેલ તમઅને તર, પ્રત્યયના અંતનો મામ્ થાય છે. तमप् भने तरप् सत्व-द्रव्यमा पर्तता न होय तो. इदमनयोः अतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति किंतमां पचति । त्याद्यन्त थी ५९ तरप् तमप् थाय छ - द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् । सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् । पूर्वाह्नेतराम् भुङ्क्ते । पूर्वाह्नेतमाम् भुङ्क्ते । नितराम् । नितमाम् । सुतराम् । सुतमाम् । किम्-त्याये-ऽव्ययाद् असत्त्वे तयोः अन्तस्याऽऽम् ७।३।८ ૯ જે શબ્દનું પ્રવૃત્તિનિમિત્ત ગુણ હોય, તેવા શબ્દથી તમમ્ અને તરમ્ ના અર્થમાં વિકલ્પ રૂષ અને સુ થાય છે. अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः। गुणाङ्गाद् वेष्ठेयसू ७।३।९ १०प्रशस्त अर्थमा त्याद्यन्त थी भने नामथी. रूप [रूपप्] प्रत्यय थाय छे. प्रशस्तं पचति पचतिरूपम् । प्रशस्तो वैयाकरणो वैयाकरणरूपः। पण्डितरूपः । त्यादेश्च प्रशस्ते रूपप् ७।३।१० ૨૩
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy