SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ૩૫૪ ઉત્તમા પાઠ ૧૭ ११ ईषदसमाप्त (iss - मोछु असमात) अर्थमा - (१) तमप् विगेरे अन्ते नथी मेवा त्याद्यन्त थी भने नामथी कल्पप् देश्यप् भने देशीयर् थाय छे. प् र छत् छ. ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम् पचातदेशीयम् । ईषदसमाप्तः पटुः पटुकल्पः । पटुदेश्यः । पटुदेशीयः। अतमबादेः ईषदसमाप्ते कल्पप्-देश्यप्-देशीयर् ७।३।११ (२) नामथी पूर्व बहु प्रत्यय विधे. थाय छे. ईषदसमाप्तः पटुः बहुपटुः । बहुगुडो द्राक्षा । बहुचन्द्रो मुखम् । बहुभुक्तम् पक्षे पटुकल्पः [. नाम्नः प्राग् बहु ा ७।३।१२ १२ स्वार्थमा यावादि शोथीकप्रत्यय थायछे. याव-भगतो. याव एव यावकः । भिक्षुरेव भिक्षुकः। ईत्यादि यावादिभ्यः कः ७।३।१५ ૧૩અસહાય અર્થમાં પુ શબ્દથી માર્િ અને પ્રત્યય थायछ. एकाकी । एककः दो-बी साथे न होय तेवो. एकाद् आकिन् चा-ऽसहाये ७।३।२७ ૧૪હવે આગળ કહેવાતા અર્થોમાં (१) क [कप्] प्रत्यय. थाय छे. प्राग् नित्यात् कप ७।३।२८ (२) त्याद्यन्त भने सर्वादि न। स्वरोमा अन्त्य स्व२नी पूर्व अक् प्रत्यय थाय छे. (कप् नो अ५वाह) त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वो-ऽकू ७।३।२९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy