SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ઉપર ઉત્તમ પાઠ ૧૭ अपूपमयं पर्व । वटकमयी यात्रा। अस्मिन् ७।३।२ 3 प्रकृत भने प्रकृतम् अस्मिन् में अर्थोभा पहुवयनमा वर्तमान नामी समूहवत् प्रत्ययो थाय छ भने मयट् प्रत्यय थाय छे. अपूपाः प्रकृताः आपूपिकम् । अपूपमयम् । मौदकिकम्। मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । धैनुकम् । धेनुमयम् । अपूपाः प्रकृता अस्मिन् आपूपिकम् । अपूपयम् पर्व । मौदकिकी। मोदकमयी पूजा । गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गणिकामयी यात्रा (418 १२, नियम ७, ८, ९) अश्वीया अश्वमयी यात्रा । પાઠ ૧૨, નિયમ ૧૧ तयोः समूहवच् च बहुषु ७।३।३ ४ निन्ध अर्थमा नामथी स्वार्थमा पाश [ पाशप्] थाय छ. निन्द्यो वैयाकरणः वैयाकरणपाशः। छान्दसपाशः। निन्द्ये पाशप् ७।३।४ ૫ પ્રકૃષ્ટ અર્થમાં (પ્રકર્ષવત્ અર્થમાં) નામથી તમ થાય छ. घर्ष - मतिशय. सर्वे इमे शुक्लाः अयमेषांप्रकृष्टः शुक्लः शुक्लतमः। प्रकृष्टे तमप् ७।३१५ ૬ બે માં - પ્રકૃષ્ટ અર્થમાં અને વિભાગ કરવા યોગ્ય પ્રકૃષ્ટ अर्थमा नामथी तरप् थाय छे. द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः । सांकाश्यकेभ्यः पाटलिपुत्रका आढ्यतराः। द्वयोः विभज्ये च तरप् ७।३।६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy