Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 10
________________ एतस्य च पठन-पाठनादिसमुद्योगः पाश्चात्यशताब्दीतः समुज्जम्भमाणः सुतरां प्रतिभाति । अध्ययनोपयोगिनो ह्यस्य शब्दानुशासनस्य बहुविध. पुस्तकेषु सत्स्वपि प्राथमिकमेव व्याकरणं घोषयतां बालाभ्यासिनां घोषणसौकर्याय पदच्छेदादिविशिष्टमुद्रणशैलियुक्तं हि पुस्तकं प्राय इदानी न समुपलभ्यते । तादृशेन पुस्तकेन विना नवाभ्यासका बाला हिं पिपठिषवः सन्तोऽपि अध्ययनायोद्विजमाना दरीदृश्यन्ते । ___ अनेन च शुभाशयेनैतस्य व्यवस्थितं सुन्दरं विशिष्टशैलिसनाथं मुद्रणमावश्यकमभिमत्य विभागत्रयेणास्य मुद्रणं समारब्धमासीत् । __ तृतीयश्चायं विभागो बयां विघ्नपरम्परायां सत्यामपि देव-गुरु-प्रसत्तिवशतः समुन्मुद्रित उपदीक्रियते व्याकरणाध्ययन-स्पृहावतां विद्वज्जनानां करकुशेशययोः । छाास्थ्यप्रयुक्त-सीसकाक्षरसंयोगजन्य-दृष्टिदोषजा. दिक्षतीनां हेतोः चतुर्विधश्रीसंघसमक्षं मिथ्यादुष्कृतदानपूर्व विरम्यते ॥ इति शम् ॥ जैन मरचंट वी. नि. सं. २५०७ सम्पादकः सोसायटी वि. सं. २०३७ पू. उपा. श्री धर्मअहमदाबाद-७ मार्ग. कृष्ण २ गुरौ सागरजी विनेयाणुः अभयसागरः

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 600