________________
पोप लघुक्ति भनिदमि अणपवादे च दित्य-दित्या-दित्ययम-पत्युत्तरपदात् ञ्यः । ६।१।१५। एभ्यः प्रागजितीयेऽर्थे
इदंवर्ने अपत्याधणे
योऽणोऽपवादः, तद्विषये च ज्य: स्यात् । दैत्यः, आदित्यः, आदित्यः याम्यः बार्हस्पत्यः।
अनिदमीति किम् ? आदित्यस्येदं-आदितीयं मण्डलम् ॥१५॥ बहिषः टीकण च । ६ ६ १ १ १६ । बहिषः प्राग्जितीयेऽर्थे
टीकण व्यश्च