________________
[३
स्वोणा-लघुवृत्तिः ] युव - वृद्धं कुत्साऽर्चे वा । ६ । १ । ५ ।
युवा वृद्धं चापत्यं यथासङ्ख्यं कुत्साऽर्चयोर्विषये
युवा वा स्यात् ।
गार्ग्यः, -गायणो वा जाल्मः । वृद्धं अर्चितम् गार्ग्यायणः - गाग्र्यो वा ॥५॥
संज्ञा दुर्वा | ६ | १ | ६ । ।
हठात् संज्ञा
दुर्वा स्यात् ॥ देवदचीया: - देवदचाः ||६||
त्यदादिः । ६ । १ । ७ ।
भसौ
दुः स्यात् ।
त्यदीयम्, तदीयम् ॥ ७॥ वृद्धिर्यस्य स्वरेष्वादिः । ६ । १३८ |
यस्य