SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [३ स्वोणा-लघुवृत्तिः ] युव - वृद्धं कुत्साऽर्चे वा । ६ । १ । ५ । युवा वृद्धं चापत्यं यथासङ्ख्यं कुत्साऽर्चयोर्विषये युवा वा स्यात् । गार्ग्यः, -गायणो वा जाल्मः । वृद्धं अर्चितम् गार्ग्यायणः - गाग्र्यो वा ॥५॥ संज्ञा दुर्वा | ६ | १ | ६ । । हठात् संज्ञा दुर्वा स्यात् ॥ देवदचीया: - देवदचाः ||६|| त्यदादिः । ६ । १ । ७ । भसौ दुः स्यात् । त्यदीयम्, तदीयम् ॥ ७॥ वृद्धिर्यस्य स्वरेष्वादिः । ६ । १३८ | यस्य
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy