________________
[हैम-शब्दानुशासन स्वराणां आदिः स्वरो वृद्धिः , स: दुः स्यात् ।
आम्रगुप्तायनिः ॥८॥ एदोद् देश एवेयादौ। ६ । १ । ९ । देशार्यस्यैव यस्य स्वराणां
आदिः एत् ओत् च
ईयादौ विधेये दुः स्यात् ।
सैपुरिका सैपुरिकी।
स्कौनगरिका, स्कौनगरिकी ॥९॥ प्राग्देशे। ६ । १।१०। प्रारदेशार्थस्य
स्वरेषु मादिः एत् ओत् च