SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] सः ईयादौ कार्ये दुः स्यात् । एणीपचनीयः, गोनर्दीयः ॥१०॥ बाऽऽद्यात् । ६ । १।११। चा-इति, आधात् इति, च द्वयं अधिकृतं स्यात् , तेन तद्धितप्रसङ्गे पक्षे वाक्य - समासौ ___ अपि, सूत्रादौ च निर्दिष्टात् प्रत्ययः ॥११॥ गोत्रोत्तरपदाद् गोत्रादिवा-जिह्वाकात्य हरितकात्यात् । ६।१।१२। गोवं अपत्यं, जिहाकात्यहरितकात्यवर्जाद् गोत्रप्रत्ययान्तोत्तरपदाद् गोत्रप्रत्ययान्तादिव तद्धितः स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy