________________
स्वोपक्ष-लघुवृत्तिः]
सः ईयादौ कार्ये दुः स्यात् ।
एणीपचनीयः, गोनर्दीयः ॥१०॥ बाऽऽद्यात् । ६ । १।११। चा-इति, आधात् इति, च
द्वयं
अधिकृतं स्यात् , तेन तद्धितप्रसङ्गे पक्षे वाक्य - समासौ ___ अपि,
सूत्रादौ च निर्दिष्टात् प्रत्ययः ॥११॥ गोत्रोत्तरपदाद् गोत्रादिवा-जिह्वाकात्य
हरितकात्यात् । ६।१।१२। गोवं अपत्यं, जिहाकात्यहरितकात्यवर्जाद् गोत्रप्रत्ययान्तोत्तरपदाद् गोत्रप्रत्ययान्तादिव
तद्धितः स्यात् ।