________________
६]
[ हैम-शब्दानुशासनस्
यथा चारायणीयाः तथा कम्बलचारायणीयाः । अजित्यादीति किम् ? यथेह ईय:) कातीयाः,
न तथा
जैहाकाता:- हारितकाताः ॥१२॥
प्राग् जितादण् । ६ । १ । १३ । प्राग् जितोक्ते:
पादत्रयं याक् येऽर्थाः
तेषु.
अण
वा स्यात् ।
औपगवः, - माजिष्ठम् ॥१३॥
धनादेः पत्युः | ६ | १ | १४ । धनादेः परो यः पतिः,
तदन्तात्
प्राजितीयेऽर्थे अण् स्यात् । धानपतः, आश्वपतः ॥ १४ ॥