SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ६] [ हैम-शब्दानुशासनस् यथा चारायणीयाः तथा कम्बलचारायणीयाः । अजित्यादीति किम् ? यथेह ईय:) कातीयाः, न तथा जैहाकाता:- हारितकाताः ॥१२॥ प्राग् जितादण् । ६ । १ । १३ । प्राग् जितोक्ते: पादत्रयं याक् येऽर्थाः तेषु. अण वा स्यात् । औपगवः, - माजिष्ठम् ॥१३॥ धनादेः पत्युः | ६ | १ | १४ । धनादेः परो यः पतिः, तदन्तात् प्राजितीयेऽर्थे अण् स्यात् । धानपतः, आश्वपतः ॥ १४ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy