Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
View full book text
________________
राजा तुतोष । अथ राजादेशात्प्रधानपुरुषः काश्मीरादिदेशाद् व्याकरणप्रन्था आनीय सूरयेऽदायिषत । विद्वद्मल्लजो हेमचन्द्राचार्योऽपि स्वीययाऽप्रतिमया प्रतिभया सर्वाङ्गपूर्ण सुश्रवं सरलं नूत्नं व्याकरणं व्यरचयत् । तद्ग्रन्थस्य च सिद्धराजकारितत्वाद् श्रीहेमचन्द्रकृतत्वाच्च " सिद्धहेमचन्द्रशब्दानुशासनम् " इति नामकरणं जातम् ॥
इदं हैमं व्याकरणं महर्षिपाणिनिप्रणीतव्याकरणक्रमा नुसार मेवाष्टाध्याय्या सञ्जातम् । प्रत्यध्यायं चत्वारः पादाः । एवं द्वात्रिंशत्पादाः । तेषु च ४६८५ सूत्राणि उणादिसूत्राणि च १००६ सन्ति । सम्पूर्ण सूत्रसङ्ख्या तु ५६९१ । तथापि वासप्तमाध्यायं संस्कृतभाषाव्याकरणम्, अष्टमाध्याये तु प्राकृत - शौरसेनी - मागधी- पैशाचीचूलिका पैशाची - अपभ्रंशेति षण्णां भाषाणां साधुत्वं प्रकटीचकार । संस्कृतभाषाव्याकरणसूत्राणि - ३५६६, प्राकृतादिभाषाव्याकरणसूत्राणि च १११९ वर्त्तन्ते । प्रत्यध्यायं सूत्रसङ्ख्या निम्नोद्धृता
""
૧૪૪
प्रथमाध्याय-सूत्राणि २९४ | पञ्चमाध्याय सूत्राणि ४९८ द्वितीयाध्याय ४६० षष्ठाध्याय
६९२
―――
""
५२१ सप्तमाध्याय
तृतीयाध्याय चतुर्थाध्याय ४८१ | अष्टमाध्याय
,
"
,,
६७३
, १११९
एतेषु च षष्ठ- सप्तमा - Sष्टमाध्याया महत्तराः सन्ति । तत्कारणन्तु तत्र तद्धित - प्राकृतादिषड्भाषाव्या.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 600