Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
View full book text
________________
इति हैमबृहन्न्यासे (१।१।२) स्पष्टं व्याकरणमहत्त्व मुद्घोषितम् । अत एव समेऽपि शास्त्रकृतो व्याकरणस्योपादेयत्वं स्पष्टमुररीकुर्वन्ति । तत्र,
"ऐन्द्रं चान्द्रं काशकृत्स्नं कौमार शाकटायनम् । सारस्वतं चाऽऽपिशलं शाकलं पाणिनीयकम् ॥१॥"
इति व्याकरणानि सङ्घययाष्टौ । तेषु च कतमस्य प्रक्रियागौरवावहत्वात्कतमस्याप्राप्यत्वाहजुमतीनां कृते पर. मकारुणिकेनाचार्यश्रीहेमचन्द्रसूरिणा विद्याविपिनमृगेन्द्रेण नव्यं व्याकरण प्रणीय जनताया महानुपकारः कृत इति धन्योऽयं सूरीन्द्रो धन्या चास्य प्रतिभा । अयं हेमचन्द्राचार्यः स्वजनुषा के देशमलचकार, कदा चा प्रादुर्भूतः कदा चैतद्व्याकरणं प्रणीतवानिति विमर्श विमर्शयितव्ये तस्य महानुभावस्यैतिां नूनमाकलनीयमिति किञ्चित्तद्वि. षयेऽपि विविच्यते
वि. सं. ११४५कार्त्तिकशुक्लपूर्णायां धन्धुकानगरे श्रीहेमचन्द्राचार्य्यस्य जन्म । वि. सं. ११५३ माघशुक्ल १४ दीक्षा । वि. सं. ११६६ वैशाखशुक्ल ३ आचार्यपदप्राप्तिः । वि. सं. १२२९ लोकान्तरप्राप्तिश्च । अयं गुर्जरदेशीय इति स्पष्टमैतिह्यादवगम्यते ॥
आसीद् वै. द्वादशशताब्द्यां चौलुक्यवंशीयः सिद्धराजजयसिंहनामा भूपतिः। स च मालवेन्द्र-यशोवर्माणं विजित्य पाटणाभिधं स्वनगरं प्रत्यागच्छन्ननेकैर्विद्वद्वर्यशोवर्णनेन वर्णितः । तत्र चायं जैनाचार्यों हेमचन्द्रस्तेषां

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 600