Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
View full book text
________________
तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्, तस्मादध्येयं व्याकरणम्......।" इत्यादि ॥
૧૧
" इदमक्षरच्छन्दो वर्णशः समनुक्रान्तम्, यथाssचार्या ऊचुबृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते । न भुक्त्वा न नक्तं प्रब्रूयात् ब्रह्मशशिम्” इति नन्दिकेश्वर कृतायां काशिकायामुक्तम् । "वेदानां वेदः” इति छन्दोगश्रुतिरप्येतत्परैवेति । अत एवोक्तं हरिणा" आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ १ ॥ ” ( वाक्यपदीये १११ ॥ ) छन्दः पादौ तु वेदस्य, हस्तौ कल्पोऽथ पठ्यते; ज्योतिषामयनं चक्षु-निरुक्तं श्रोत्रमुच्यते ॥ १ ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ; तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ २ ॥ इति पाणिनीयशिक्षायाम् ।
>
"
"
तदेतत्सर्वमवधार्य्यं कलिकालसर्व्वज्ञाऽऽचार्य्यश्रीहे - मचन्द्रेण “ विद्भिक्तानामसाधुत्व निर्मुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानलक्षणा सिद्धिर्भवति । तद्वारेण च निःश्रेयसम्परम् । तथाहि
......
" व्याकरणात् पदसिद्धि:, पदसिद्धेरर्थनिर्णयो भवति । अर्थात् तत्त्वज्ञानं तत्वज्ञानात् परं श्रेयः ॥ १ ॥ "

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 600