Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ - [सिद्धहम ] तत न श्रदुदोः ॥ १२ ॥ यात श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सद्दहि । सद्धा। उग्गयं । उन्नयं॥ निर्दुरोर्वा ॥ १३ ॥ • निर् दुर् इत्येतयोरेन्त्यव्यञ्जनस्य वा लुगू न भवति ॥ निस्सहं 3- नीसह । दुस्सहो दूसहो। दुक्खिओ दुहिओ। - पा.-.99% खरेन्तरश्च ॥ १४ ॥ अन्तरो निर्दोश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति' ॥ अन्त ॥ दुरुत्तरं । दुरवगाहं' ॥ क्वचिद् भवत्यपि । अन्तोवैरि उखेननशक्य स्त्रियामादविद्युतः॥ १५॥ . स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य' आलं भवति विद्युच्छब्द वर्जयित्वा'। लुगपवादः । सरित् । सरिआ। प्रतिपद् । पाडिवआ। शुपाल संपद् । संपआ। बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया। स्वामीडिवया । संपया ॥ अविद्युत इति किम्'। विजू॥ । रोरा ॥ १६ ॥ ग्यां वर्तमानस्यान्त्यस्य रेफस्य' रा इत्यादेशो भवति'। आत्त्वादः ॥ गिरा। धुरा । पुरा यो हा॥ १७॥ सदस्यान्त्यव्यञ्जनस्य हादेशो भवति ॥ हा ॥ - बहुगदेरत् ॥ १८॥ मयरत्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् । मा. . १BI ६ B छेउच्च व्य.२ P वालग्भ'. ३ B°वरि । ४ Pातं व.A पडि.६ A रा.. वया मकर

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 221