Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ : - संढो। दिक्-प्रावृषोः सः ॥ १९ ॥ र एतयोरन्त्यव्यञ्जनस्य'सो भवति । दिसा पाउसो॥ भारत __ . आयुरप्सरसोर्वा ॥ २०॥ ' पुडिंग, मो. एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अझा। रसा अच्छरा॥ ककुभो हः॥ २१॥ कम्प ककुभ्शब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कउहा॥ तो॥ वर्ग.. धनुषो वा ॥ २२॥ धनुःशब्दस्यॉन्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धण। मोनस्वारः॥ २३ ॥ . सं या पाउसो। अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छ,' नियमामपा. कचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥ वा स्वरे मश्च ।। २४॥ - अन्त्यमकारस्य' स्वरे परेनुस्वारो वा भवति । मकारश्च भवति ॥ वन्दे उसमें अजिअं । उन्तं च शब्दरूपं पुसि बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकामो । तेओ । उरो॥ यत ।। ततोतं । विष्वकावीसं ॥ मिशिरोमभ इति किम् । » सम्म ॥ इहु.। इहय । आले? । इत्यादि सम्म चम्ममिति दृश्यते' "मनसशर्मन् चर्मन् ___ङ-अ-ण-नो व्यञ्जने ॥ २५॥ ' ऊ अ ण न इत्येतेषां स्थाने व्यञ्जने । पतिः। पंती ॥ पराङ्मुखः । परंमुहासे वात प्रयोक्तव्याः अर्थाः । लान्छनम् । लंछणं ॥ण। षण्मुख नचावियाई तेणम्ह अच्छीई ।। नए सन्ध्या। संझा। विन्ध्यः। लिङ्गेपि'। एसा अच्छी । चक्ख' वक्रादावन्तः ॥ २६ ॥ लोअणा लोअणाई ॥ वचनादि। वक्रादिषु यथादर्शनं प्रथम " विजूए ।'कुलो' कुलं । छन्दो'छन्द . ३ A नान्तः। 8 A अक्ष्यर्थ । ५ B नादि.. १P लेडुअं. २ B °सेषां. २ ऋधकधक ६-१७

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 221