Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ ' [सिद्धहेम] प्रथमे प-थोर्वा ॥५॥ प्रथमशब्दे पकारथकारयोरकारस्य' युगपत् क्रमेण च 'उकारो वा भवति ॥ पुढुमं पुढमं पढुमं पढमं ॥ ज्ञो णत्वेभिज्ञादौ ॥ ५६ ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू ।। णव इति किम् । अहिजो। सव्वजो ॥ अभिज्ञादाविति किम् । प्राज्ञः। पण्णो॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः। एच्छय्यादौ ॥ ५७॥ १६० र शय्यादिषु आदेरस्य एवं भवति ॥ सेजा । सुन्देरं । गेन्दुअं। मृत्य ।। शय्या । सौन्दर्य । कन्दुक । अत्र'" आर्षे पुरेकम्म । वल्युत्कर-पर्यन्ताश्चर्ये वा॥५८॥ पुराक एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उकेरो उकरो। पेरन्तो पज्जन्तो।अच्छेरं अच्छरिअं अच्छअरं अच्छरिजं अच्छरी। __ ब्रह्मचर्ये 'चः ॥ ५९॥ . (६५3 . ब्रह्मचर्यशब्दे'चस्य अत एत्वं भवति । बम्हेचेरं'। तोन्तरि ॥६०॥ . अन्तर्शब्दे तस्य अत'एत्वं भवति । अन्तःपुरम् । अन्तेउरं। अन्त# श्वारी । अन्तेआरी ।। क्वचिन्न भवति । अन्तग्गयं'। अन्तो-वीस- म्भ-निवेसिआणं ॥ अन्तर्गत अंतःविभंज निवे शतामा ओत्पझे ॥ ६१ ॥ पद्मशब्दे आदेरत ओवं भवति ॥ पोम्मं । पद्म-छद्म० [२. ११२] इति विश्लेषे न भवति । पउमं॥ . स्यव्यनस्य . A अभिण्णू. २ A अहिज्जो । अभि. ३ B°वं वा भ. B एत्थं. ५ B बम्भचेरं.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 221