Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
प्रवाह
प्रस्ताव
[सिद्धहेम] पुव्वण्हो पुव्वाण्हो॥ दवग्गी। दावग्गी । चडू । चाडू । इति शब्दभेदात् सिद्धम् ॥ __ घञ्वृद्धा ॥६॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयारो। प्रकारः प्रचारो वा। प्रपत्थवो पत्थावो॥ कचिन्न भवति । रागः । राओ। महाराष्ट्रे ॥ ६९ ॥
दि २१५ महाराष्ट्रशब्दे आदेरीकारस्य अद् भवति ॥ मरहट्ठ । मरहट्ठो॥ ___ मांसादिष्वनुस्वारे ॥ ७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसी कंसिओ । वंसिओ। पंडवो । संसिद्धिओ। संजमोतिओ।। अनुस्वार इति किम् । मासं । पासू । मांस । पांसु । पां
सन। कांस्य । कांसिक । वांशिकं । पाण्डव । सांसिद्धिक । सांयाला त्रिको इत्यादि । "
श्यामाके मः॥१॥ " श्यामाके मैस्य आत: १६ भवति । सामओ॥
इ. सदादौ वा ॥ १२ ॥ ४सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ'सया'। निसि-अरो' निसा-अरो। कुप्पिसो'कुप्पासो॥
आचार्य चोच्च ॥ ७३ ॥ आचार्यशब्दे चस्य आत' इत्वम् अत्वं च भवति ॥ आइरिओ। आयरिओ॥
ई.स्त्यान-खल्वाटे ॥ ७४ ॥ Bam Eng स्त्यानखेल्वाटयोरादेरीत ईर्भवति ॥ ठीणं। थीणं । थिण्णं । खल्लीडो 'संखायम्' इति तु समः स्यः खा [४.१५] इति खादेशे सिद्धम् ॥
१ B राष्ट्रे श.२ B °अदू वा भ° ३ B मारहट्ठो. ४ A संजित्तिओ. ५ B °मस्याद्भवः.
पर...।
सारा वांशणीवानार
स्वभावs.
209
5य:
-

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 221