Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ स्चसयो" म राजन्त. । पित [अ°८. पा°१.] 8. १३ नमस्कार-परस्परे द्वितीयस्य ॥ १२॥ 'अनयोद्वितीयस्य अत' ओल्वं भवति ॥ नमोकारो। परोप्परं ॥ नमुकार वापौ ।। ६३ ॥ अर्पयतौ धातौ आदेरस्य ओवं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पि अप्पिसं॥ स्वपावुच ॥६४॥ स्वपिन स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ । 'नात्पुनर्यादाई वा॥ ६५ ॥ नमः परे'पुनःशब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा। न उणाइ । पक्षे । न उण । न उणों ।। केवलस्यापि दृश्यते । पुणाइ । 641 · वालाबरण्ये लुक् ॥ ६६ ।। तुब विलिनुबनी वेली अलाव्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ बाद अलाऊ। रणं अरणं ।। अत इत्येव । आरण-कुञ्जरोव्व वेल्लन्तो॥ वाव्ययोत्खातादादातः॥६७ जिरे व उपमान" अव्ययेषु' उत्खातादिषु'च' शब्देषु आदेरफारस्य'अद् वा भवति । अव्यये । जह जहा । तह तहा । अहव अहवा । व वा। ह हा। सो इत्यादि ।। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ " कालओ। ठविओ ठाविओ। परिढविओ परिठ्ठाविओ। संठविओ.१-११ संठाविओ। पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ। नराओ नाराओ। वलया वलाया। कुमरो कुमारो। खइरं खाइरं। उत्खात। चामर। कालक । स्थापित । प्राकृत। तालवृन्त । हालिक । नाराच । बलाका । कुमार खिादि। इत्यादि । केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो वाम्हणो । १ A °इवी. २ P अव्ययम्. B अव्यये. ३ B तलविण्टं तालविण्ट. SAलोमय.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 221