Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१39
26Y
कनमः
कइमो॥
वृक्षविशेष
[७°४. प१ि.] .. ११ का 29820 मुइङ्गो । किविणो ! उत्तिमो। मिरिअं दिणे। बहुलाधिकाराण-2/ वाभावे न भवति । दत्तं । देवदत्तो ।। स्वप्ना ईषत् वेतस व्य/ लीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच दन्त पदमादि। पकाङ्गार-ललाटे वा॥ ४७ ॥
249.2825 एष्वादेरत'इलं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं गडालं ॥ .. मध्यम-कतमे द्वितीयस्य ॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात' इत्वं भवति ॥ मज्झिमो।
सप्तपणे वा ॥ ४९ ॥ सप्तपणे द्वितीयस्यांत' इत्वं वा भवति ॥ छत्तिवण्णो । छत्तवण्णो॥
मयदइर्वा ॥५०॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ।
ईहरे वा ॥५१॥ • हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हो।
ध्वनि-विष्वचोरुः ॥५२॥ . अनयोरादेरस्य उत्वं भवति ॥ झुणी । वीसुं॥ कथं सुणओ। शुनके इति प्रकृत्यन्तरस्य । श्वनशब्दस्य तुसा साणो इति प्रयोगौ भवतः। . “वेन्द्र-खण्डिते णावा॥ ५३॥ अनयोरादेरस्य'णकारेण सहितस्य उत्वं वा भवति ॥ (न्द्रं चन्द्र। खुडिओ खण्डिओ।
गवये वः ॥ ५४॥ गवयशब्द बैंकाराकारस्य'उत्वं भवति । गउओ। गउआ। १ छत्तिपण्णो. २ Pबन्द्र B चण्ड. ३ P बुद्रं बन्द्रं चुडं चण्डं. ४ A वकारस्य उ.
3राजे

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 221