Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam Author(s): Publisher: ZZZ Unknown View full book textPage 9
________________ M यामा जइ अहं। वयं अभ निष्पती औत्परी माल्य-स्थोः ॥ ३८॥ निर् प्रति इत्येतौ' माल्यशब्दे स्थाधातौ च परे' यथासंख्यम्' ओत् ... परि इत्येवंरूपौ'या भवतः। अभेदनिर्देशः सर्वादेशार्थः ओमालं। निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिों पइढिअं॥ बन्ने आदेः॥ ३९॥ प्रति प्रतिवृतं "" - मा आदेरित्यधिकारः कगचज [१.१७७] इत्यादिसूत्रात् प्रागविशेषे धान वेदितव्यः । ____ त्यदायव्ययात् तत्स्वरस्य लुक् ॥ ४० ॥ त्यदादेरव्ययाच्च परस्य' तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्थ अम्हे एत्थ'। जइमा . जइ इमा । जइहं ___ पदादपेः ॥ ४॥ तप - पदात् परस्य अपव्ययस्यादेखेंग् वा भवति ॥ तंपि तमवि । किंपि किमवि । केणवि केणावि । कहंपि कहमवि । ___इतेः' स्वरात् तश्च द्विः ॥ ४२ ॥ पदात् पुरस्य इतेरादे ग भवति' स्वरात् परश्च तकारो द्विर्भवति ॥ - किंति । जति । दिट्ठति । न जुत्तंति ॥ स्वरात् । तहत्ति । हात्ति झा पिओत्ति । पुरिसोत्ति । पदादित्येव । इअ विज्झ-गुहा-निलयाए । नयां ___ लुप्त-य-र-च-श-ष-सांश-ष-सा दीर्घः ॥ ४३ ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वायेषां शकारषकारसकाराणां' तेषामादेः स्वरस्य दी| भवति ॥ शस्य-यलोपे । पश्यति । पासइ ॥ २३ कश्यपः । कासवो ॥ आवश्यकं । आवासयं । लोपे । विश्राम्यति । वीसमई ॥ विश्रामः। वीसामो। मिश्रम्। मीसं ॥ संस्पर्शः संफासो॥ वलोपे। अश्वः । आसो ॥ विश्वसिति । वीससइ ॥ विश्वासः। वी१ A निम. २ B उत्प.. ३ B प्राय वि. ४ A तदा'. ५ A °इ अह. ॥ कान्त-ईत्याला ६ A तमवि । केणवि कहंपि. ७ B परस्य.८ B पिउनि.९ A संफास. १. A विश्वसतिPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 221