Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ अना 1.बस [सिद्धहेम] सासो ॥ शलोपे । दुश्शासनः। दूसासणो॥मनःशिला । मासिला॥ षस्य--यलोपे। शिष्यः ।, सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥ लोपे कर्षकः । कासओ.। वर्षाः । वासा ॥ वर्षः। वासो ॥ वलोपे। - विष्वाणः । वीसाणो । विष्वक् । वीसुं । षलोपे । निष्क्तिः । नी सित्तो ॥ सस्य यलोपे । सस्यम् । सासं ॥ कस्यचित् । कासइ ॥ रलोपे । उसः । ऊसो ॥ विसंम्भः । वीसम्भो ॥ वलोपे। विकस्वरः। विकासरो ॥ निःस्वः । नीसो ॥ सलोपे। निस्सहः । नीसहोनि दी Cनुस्वारात् [२.९२] इति प्रतिषेधात् सर्वत्र' अनादौ शेषादेशयोद्वित्वम् [२.८९] इति द्वित्वॉभावः ॥ अतः समृद्ध्यादौ वा ॥४४॥ समृद्धि इत्येवमादिषु शव्देषु आदेरकारस्य दीर्घा वा भवति॥सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पायडं पयर्ड । पाडिवओं पडिवआ। पासुत्तो पसुत्तो। पाडिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो। माणंसी मणंसी । माणंसिणी मणंसिणी आहिआई अहिआई । पारोहो परोहो। पावासू पवासू। पांडिप्फद्धी पडिप्फद्धी समृद्धि। प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सहक्ष । मनस्विन् । मनस्विनी। अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्खिन्न आकृतिगणोयम् । तेन । अस्पर्शः । आफंसो । परकीयम् । पारकेरंपारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् इत्याद्यपि भवति ।। दक्षिणे हे ॥४५॥ . दक्षिणशब्दे आदेरतो हे परे दी| भवति ॥ दाहिणो । ह इति किम् । दक्खिणो । HTRA इ. स्वप्नादौ ॥ ४६॥ स्वप्न इत्येवमादिषु' आदेरस्य इलं भवति ॥ सिविणो । सिमिणो॥ आर्षे उकारोपि । सुमिणो । ईसि । वेडिसो। विलिअं। विअणं । , A °सन २ B मणसिला. ३ A वर्षा ५ A उस. ५A भो । विक.६ A निस्वः. ७ B°? म. ८ A द्धी । प्रसि. ९ A स्विन् । अभिजाति. १० B चउरन्तं. A चतुरन्त चातुरन्तम् ६.१.८ 23- ५

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 221