Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ म . . . . . - सन्त तिच, कु-साजनाः तंचेव मलिअ-विस-दण्ड-विरसमालक्खिमो एण्हि ॥ संभोग उतर अहो अच्छरिअं । एदोतोरिति किम् । विचार चचस इनर का ना। ..॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओं। "प्रियन एका कवीन्द्राणा "अत्यैच्चे निरारम्भमेन्ति हिअयं कइन्दाणं ॥ खरस्योवृत्ते ॥ ८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उदृत्त इहोच्यते। स्वरस्य'उदृत्ते स्वरे परे संधिर्न भवति॥ -पायिगे विशस्य मान महापसुदर्शन सत्रम परसराम विससिजन्त-महा-पसु-दंसण-संभम-परोप्परारूढा। गयणेच्चिय गन्ध-उडि कुणन्ति तुह' कउल-णारीओ। निसा-अरो। निसि-अरो। रयणी-अरो । मणुअत्तं । बहुलाधिकारात् क्वचिद् विकल्पः'। कुम्भ-आरो कुम्भारो । सु-डरिसो सूरिसो। क्वचित् संधिरेव । सालाहणों । चकाओं ॥ अत एव प्रतिषेधात् समासेपि स्वरस्य संधौ भिन्नपदनम् ।। त्यादेः ॥९॥ तिबादीनां स्वरस्य स्वरे परे संधिर्न भवति ॥ भवति इह। होइ इह॥ लुक् ॥ १०॥ स्वरस्य' स्वरे पर बहुलं लुम् भवति ॥ त्रिदशेशः । तिअसीस्त निःश्वासोच्छासौ । नीसासूसासा॥ ११ ८3 - ११२ __ अन्त्यव्यञ्जनस्य ॥ ११ ॥ । थावत् १ शब्दानां यदु अन्त्यव्यञ्जनं तस्य लुम् भवति ॥ जाव था। जसो। तमो। जम्मा । समासे तु वाक्यविभक्त्यपेक्षायाम् छीई ।। - अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । संभिक्ख चक्खूजर सशस.. तमस जन्म

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 221